Original

हतेश्वरैश्चूर्णितपत्त्युपस्करैर्हताश्वसूतैर्विपताककेतुभिः ।महारथैर्भूः शुशुभे विचूर्णितैः पुरैरिवामित्रहतैर्नराधिप ॥ ४४ ॥

Segmented

हत-ईश्वरैः चूर्णित-पत्ति-उपस्करैः हत-अश्व-सूतैः विपताक-केतुभिः महा-रथैः भूः शुशुभे विचूर्णितैः पुरैः इव अमित्र-हतैः नराधिप

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
ईश्वरैः ईश्वर pos=n,g=m,c=3,n=p
चूर्णित चूर्णय् pos=va,comp=y,f=part
पत्ति पत्ति pos=n,comp=y
उपस्करैः उपस्कर pos=n,g=m,c=3,n=p
हत हन् pos=va,comp=y,f=part
अश्व अश्व pos=n,comp=y
सूतैः सूत pos=n,g=m,c=3,n=p
विपताक विपताक pos=a,comp=y
केतुभिः केतु pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
भूः भू pos=n,g=f,c=1,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
विचूर्णितैः विचूर्णय् pos=va,g=n,c=3,n=p,f=part
पुरैः पुर pos=n,g=n,c=3,n=p
इव इव pos=i
अमित्र अमित्र pos=n,comp=y
हतैः हन् pos=va,g=n,c=3,n=p,f=part
नराधिप नराधिप pos=n,g=m,c=8,n=s