Original

महाभ्रकूटाचलशृङ्गसंनिभैर्गजैरनेकैरिव वज्रपातितैः ।सवैजयन्त्यङ्कुशवर्मयन्तृभिर्निपातितैर्निष्टनतीव गौश्चिता ॥ ४३ ॥

Segmented

महा-अभ्र-कूट-अचल-शृङ्ग-संनिभैः गजैः अनेकैः इव वज्र-पातितैः स वैजयन्ती-अङ्कुश-वर्म-यन्तृ निपातितैः निष्टनति इव गौः चिता

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
कूट कूट pos=n,comp=y
अचल अचल pos=n,comp=y
शृङ्ग शृङ्ग pos=n,comp=y
संनिभैः संनिभ pos=a,g=m,c=3,n=p
गजैः गज pos=n,g=m,c=3,n=p
अनेकैः अनेक pos=a,g=m,c=3,n=p
इव इव pos=i
वज्र वज्र pos=n,comp=y
पातितैः पातय् pos=va,g=m,c=3,n=p,f=part
pos=i
वैजयन्ती वैजयन्ती pos=n,comp=y
अङ्कुश अङ्कुश pos=n,comp=y
वर्म वर्मन् pos=n,comp=y
यन्तृ यन्तृ pos=n,g=m,c=3,n=p
निपातितैः निपातय् pos=va,g=m,c=3,n=p,f=part
निष्टनति निष्टन् pos=v,p=3,n=s,l=lat
इव इव pos=i
गौः गो pos=n,g=,c=1,n=s
चिता चि pos=va,g=f,c=1,n=s,f=part