Original

वरासिशक्त्यृष्टिवरूथचर्मणां विभूषणानां च समाक्षिपन्प्रभाम् ।दिवं च भूमिं च समानयन्निव प्रियां तनुं भानुरुपैति पावकम् ॥ ४२ ॥

Segmented

वर-असि-शक्ति-ऋष्टि-वरूथ-चर्मणाम् विभूषणानाम् च समाक्षिपन् प्रभाम् दिवम् च भूमिम् च समानयन्न् इव प्रियाम् तनुम् भानुः उपैति पावकम्

Analysis

Word Lemma Parse
वर वर pos=a,comp=y
असि असि pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
ऋष्टि ऋष्टि pos=n,comp=y
वरूथ वरूथ pos=n,comp=y
चर्मणाम् चर्मन् pos=n,g=n,c=6,n=p
विभूषणानाम् विभूषण pos=n,g=n,c=6,n=p
pos=i
समाक्षिपन् समाक्षिप् pos=v,p=3,n=p,l=lan
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
pos=i
भूमिम् भूमि pos=n,g=f,c=2,n=s
pos=i
समानयन्न् समानी pos=v,p=3,n=p,l=lan
इव इव pos=i
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
तनुम् तनु pos=n,g=f,c=2,n=s
भानुः भानु pos=n,g=m,c=1,n=s
उपैति उपे pos=v,p=3,n=s,l=lat
पावकम् पावक pos=n,g=m,c=2,n=s