Original

ततो निशाया दिवसस्य चाशिवः शिवारुतः संधिरवर्तताद्भुतः ।कुशेशयापीडनिभे दिवाकरे विलम्बमानेऽस्तमुपेत्य पर्वतम् ॥ ४१ ॥

Segmented

ततो निशाया दिवसस्य च अशिवः शिवा-रुतः संधिः अवर्तत अद्भुतः कुशेशय-आपीड-निभे दिवाकरे विलम्बमाने ऽस्तम् उपेत्य पर्वतम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
निशाया निशा pos=n,g=f,c=6,n=s
दिवसस्य दिवस pos=n,g=n,c=6,n=s
pos=i
अशिवः अशिव pos=a,g=m,c=1,n=s
शिवा शिवा pos=n,comp=y
रुतः रु pos=va,g=m,c=1,n=s,f=part
संधिः संधि pos=n,g=m,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan
अद्भुतः अद्भुत pos=a,g=m,c=1,n=s
कुशेशय कुशेशय pos=n,comp=y
आपीड आपीड pos=n,comp=y
निभे निभ pos=a,g=m,c=7,n=s
दिवाकरे दिवाकर pos=n,g=m,c=7,n=s
विलम्बमाने विलम्ब् pos=va,g=m,c=7,n=s,f=part
ऽस्तम् अस्त pos=n,g=m,c=2,n=s
उपेत्य उपे pos=vi
पर्वतम् पर्वत pos=n,g=m,c=2,n=s