Original

निरीक्षमाणास्तु वयं परे चायोधनं शनैः ।अपयाता महाराज ग्लानिं प्राप्ता विचेतसः ॥ ४० ॥

Segmented

निरीक्ः तु वयम् परे च आयोधनम् शनैः अपयाता महा-राज ग्लानिम् प्राप्ता विचेतसः

Analysis

Word Lemma Parse
निरीक्ः निरीक्ष् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
वयम् मद् pos=n,g=,c=1,n=p
परे पर pos=n,g=m,c=1,n=p
pos=i
आयोधनम् आयोधन pos=n,g=n,c=2,n=s
शनैः शनैस् pos=i
अपयाता अपया pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ग्लानिम् ग्लानि pos=n,g=f,c=2,n=s
प्राप्ता प्राप् pos=va,g=m,c=1,n=p,f=part
विचेतसः विचेतस् pos=a,g=m,c=1,n=p