Original

विधनुःस्यन्दनासिस्तैर्विचक्रश्चारिभिः कृतः ।अभिमन्युर्गदापाणिरश्वत्थामानमाद्रवत् ॥ ४ ॥

Segmented

तैः विचक्रः च अरिभिः कृतः अभिमन्युः गदा-पाणिः अश्वत्थामानम् आद्रवत्

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
विचक्रः विचक्र pos=a,g=m,c=1,n=s
pos=i
अरिभिः अरि pos=n,g=m,c=3,n=p
कृतः कृ pos=va,g=m,c=1,n=s,f=part
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
गदा गदा pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
अश्वत्थामानम् अश्वत्थामन् pos=n,g=m,c=2,n=s
आद्रवत् आद्रु pos=v,p=3,n=s,l=lan