Original

वयं तु प्रवरं हत्वा तेषां तैः शरपीडिताः ।निवेशायाभ्युपायाम सायाह्ने रुधिरोक्षिताः ॥ ३९ ॥

Segmented

वयम् तु प्रवरम् हत्वा तेषाम् तैः शर-पीडिताः निवेशाय अभ्युपायाम सायाह्ने रुधिर-उक्षिताः

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
तु तु pos=i
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
हत्वा हन् pos=vi
तेषाम् तद् pos=n,g=m,c=6,n=p
तैः तद् pos=n,g=m,c=3,n=p
शर शर pos=n,comp=y
पीडिताः पीडय् pos=va,g=m,c=1,n=p,f=part
निवेशाय निवेश pos=n,g=m,c=4,n=s
अभ्युपायाम अभ्युपे pos=v,p=1,n=p,l=lot
सायाह्ने सायाह्न pos=n,g=m,c=7,n=s
रुधिर रुधिर pos=n,comp=y
उक्षिताः उक्ष् pos=va,g=m,c=1,n=p,f=part