Original

रथाश्वनरमातङ्गान्विनिहत्य सहस्रशः ।अवितृप्तः स संग्रामादशोच्यः पुण्यकर्मकृत् ॥ ३८ ॥

Segmented

रथ-अश्व-नर-मातंगान् विनिहत्य सहस्रशः अ वितृप्तः स संग्रामाद् अ शोच्यः पुण्य-कर्म-कृत्

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
नर नर pos=n,comp=y
मातंगान् मातंग pos=n,g=m,c=2,n=p
विनिहत्य विनिहन् pos=vi
सहस्रशः सहस्रशस् pos=i
pos=i
वितृप्तः वितृप् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
संग्रामाद् संग्राम pos=n,g=m,c=5,n=s
pos=i
शोच्यः शुच् pos=va,g=m,c=1,n=s,f=krtya
पुण्य पुण्य pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s