Original

हत्वा दशसहस्राणि कौसल्यं च महारथम् ।कृष्णार्जुनसमः कार्ष्णिः शक्रसद्म गतो ध्रुवम् ॥ ३७ ॥

Segmented

हत्वा दश-सहस्राणि कौसल्यम् च महा-रथम् कृष्ण-अर्जुन-समः कार्ष्णिः शक्र-सद्म गतो ध्रुवम्

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
दश दशन् pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
कौसल्यम् कौसल्य pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
कृष्ण कृष्ण pos=n,comp=y
अर्जुन अर्जुन pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
कार्ष्णिः कार्ष्णि pos=n,g=m,c=1,n=s
शक्र शक्र pos=n,comp=y
सद्म सद्मन् pos=n,g=n,c=2,n=s
गतो pos=a,g=n,c=5,n=s
ध्रुवम् ध्रुवम् pos=i