Original

युद्धे ह्याशीविषाकारान्राजपुत्रान्रणे बहून् ।पूर्वं निहत्य संग्रामे पश्चादार्जुनिरन्वगात् ॥ ३६ ॥

Segmented

युद्धे हि आशीविष-आकारान् राज-पुत्रान् रणे बहून् पूर्वम् निहत्य संग्रामे पश्चाद् आर्जुनिः अन्वगात्

Analysis

Word Lemma Parse
युद्धे युद्ध pos=n,g=n,c=7,n=s
हि हि pos=i
आशीविष आशीविष pos=n,comp=y
आकारान् आकार pos=n,g=m,c=2,n=p
राज राजन् pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
बहून् बहु pos=a,g=m,c=2,n=p
पूर्वम् पूर्वम् pos=i
निहत्य निहन् pos=vi
संग्रामे संग्राम pos=n,g=m,c=7,n=s
पश्चाद् पश्चात् pos=i
आर्जुनिः आर्जुनि pos=n,g=m,c=1,n=s
अन्वगात् अनुगा pos=v,p=3,n=s,l=lun