Original

इत्येवं स महातेजा दुःखितेभ्यो महाद्युतिः ।धर्मराजो युधां श्रेष्ठो ब्रुवन्दुःखमपानुदत् ॥ ३५ ॥

Segmented

इति एवम् स महा-तेजाः दुःखितेभ्यो महा-द्युतिः धर्मराजो युधाम् श्रेष्ठो ब्रुवन् दुःखम् अपानुदत्

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
दुःखितेभ्यो दुःखित pos=a,g=m,c=4,n=p
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधाम् युध् pos=n,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
ब्रुवन् ब्रू pos=va,g=m,c=1,n=s,f=part
दुःखम् दुःख pos=n,g=n,c=2,n=s
अपानुदत् अपनुद् pos=v,p=3,n=s,l=lan