Original

दीर्यमाणं बलं दृष्ट्वा सौभद्रे विनिपातिते ।अजातशत्रुः स्वान्वीरानिदं वचनमब्रवीत् ॥ ३३ ॥

Segmented

दीर्यमाणम् बलम् दृष्ट्वा सौभद्रे विनिपातिते अजातशत्रुः स्वान् वीरान् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
दीर्यमाणम् दृ pos=va,g=n,c=2,n=s,f=part
बलम् बल pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
सौभद्रे सौभद्र pos=n,g=m,c=7,n=s
विनिपातिते विनिपातय् pos=va,g=m,c=7,n=s,f=part
अजातशत्रुः अजातशत्रु pos=n,g=m,c=1,n=s
स्वान् स्व pos=a,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan