Original

अभिमन्यौ हते राजञ्शिशुकेऽप्राप्तयौवने ।संप्राद्रवच्चमूः सर्वा धर्मराजस्य पश्यतः ॥ ३२ ॥

Segmented

अभिमन्यौ हते राजञ् शिशुके अप्राप्त-यौवने सम्प्राद्रवत् चमूः सर्वा धर्मराजस्य पश्यतः

Analysis

Word Lemma Parse
अभिमन्यौ अभिमन्यु pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
राजञ् राजन् pos=n,g=m,c=8,n=s
शिशुके शिशुक pos=n,g=m,c=7,n=s
अप्राप्त अप्राप्त pos=a,comp=y
यौवने यौवन pos=n,g=m,c=7,n=s
सम्प्राद्रवत् सम्प्रद्रु pos=v,p=3,n=s,l=lan
चमूः चमू pos=n,g=f,c=1,n=s
सर्वा सर्व pos=n,g=f,c=1,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part