Original

तं दृष्ट्वा पतितं भूमौ चन्द्रार्कसदृशद्युतिम् ।तावकानां परा प्रीतिः पाण्डूनां चाभवद्व्यथा ॥ ३१ ॥

Segmented

तम् दृष्ट्वा पतितम् भूमौ चन्द्र-अर्क-सदृश-द्युतिम् तावकानाम् परा प्रीतिः पाण्डूनाम् च भवान् व्यथा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
चन्द्र चन्द्र pos=n,comp=y
अर्क अर्क pos=n,comp=y
सदृश सदृश pos=a,comp=y
द्युतिम् द्युति pos=n,g=m,c=2,n=s
तावकानाम् तावक pos=a,g=m,c=6,n=p
परा पर pos=n,g=f,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
व्यथा व्यथा pos=n,g=f,c=1,n=s