Original

पदातिसंघैश्च हतैर्विविधायुधभूषणैः ।भीरूणां त्रासजननी घोररूपाभवन्मही ॥ ३० ॥

Segmented

पदाति-संघैः च हतैः विविध-आयुध-भूषणैः भीरूणाम् त्रास-जनना घोर-रूपा भवत् मही

Analysis

Word Lemma Parse
पदाति पदाति pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
pos=i
हतैः हन् pos=va,g=m,c=3,n=p,f=part
विविध विविध pos=a,comp=y
आयुध आयुध pos=n,comp=y
भूषणैः भूषण pos=n,g=m,c=3,n=p
भीरूणाम् भीरु pos=a,g=m,c=6,n=p
त्रास त्रास pos=n,comp=y
जनना जनन pos=a,g=f,c=1,n=s
घोर घोर pos=a,comp=y
रूपा रूप pos=n,g=f,c=1,n=s
भवत् भू pos=v,p=3,n=s,l=lan
मही मही pos=n,g=f,c=1,n=s