Original

पृथिव्यामनुकीर्णैश्च व्यश्वसारथियोधिभिः ।ह्रदैरिव प्रक्षुभितैर्हतनागै रथोत्तमैः ॥ २९ ॥

Segmented

पृथिव्याम् अनुकीर्णैः च व्यश्व-सारथि-योधिन् ह्रदैः इव प्रक्षुभितैः हत-नागैः रथ-उत्तमैः

Analysis

Word Lemma Parse
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
अनुकीर्णैः अनुकृ pos=va,g=m,c=3,n=p,f=part
pos=i
व्यश्व व्यश्व pos=a,comp=y
सारथि सारथि pos=n,comp=y
योधिन् योधिन् pos=n,g=m,c=3,n=p
ह्रदैः ह्रद pos=n,g=m,c=3,n=p
इव इव pos=i
प्रक्षुभितैः प्रक्षुभ् pos=va,g=m,c=3,n=p,f=part
हत हन् pos=va,comp=y,f=part
नागैः नाग pos=n,g=m,c=3,n=p
रथ रथ pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p