Original

साङ्कुशैः समहामात्रैः सवर्मायुधकेतुभिः ।पर्वतैरिव विध्वस्तैर्विशिखोन्मथितैर्गजैः ॥ २८ ॥

Segmented

स अङ्कुशैः स महामात्रैः स वर्म-आयुध-केतुभिः पर्वतैः इव विध्वस्तैः विशिख-उन्मथितैः गजैः

Analysis

Word Lemma Parse
pos=i
अङ्कुशैः अङ्कुश pos=n,g=m,c=3,n=p
pos=i
महामात्रैः महामात्र pos=n,g=m,c=3,n=p
pos=i
वर्म वर्मन् pos=n,comp=y
आयुध आयुध pos=n,comp=y
केतुभिः केतु pos=n,g=m,c=3,n=p
पर्वतैः पर्वत pos=n,g=m,c=3,n=p
इव इव pos=i
विध्वस्तैः विध्वंस् pos=va,g=m,c=3,n=p,f=part
विशिख विशिख pos=n,comp=y
उन्मथितैः उन्मथ् pos=va,g=m,c=3,n=p,f=part
गजैः गज pos=n,g=m,c=3,n=p