Original

वाजिभिश्चापि निर्जीवैः स्वपद्भिः शोणितोक्षितैः ।सारोहैर्विषमा भूमिः सौभद्रेण निपातितैः ॥ २७ ॥

Segmented

वाजिभिः च अपि निर्जीवैः स्वपद्भिः शोणित-उक्षितैः स आरोहैः विषमा भूमिः सौभद्रेण निपातितैः

Analysis

Word Lemma Parse
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
निर्जीवैः निर्जीव pos=a,g=m,c=3,n=p
स्वपद्भिः स्वप् pos=va,g=m,c=3,n=p,f=part
शोणित शोणित pos=n,comp=y
उक्षितैः उक्ष् pos=va,g=m,c=3,n=p,f=part
pos=i
आरोहैः आरोह pos=n,g=m,c=3,n=p
विषमा विषम pos=a,g=f,c=1,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
सौभद्रेण सौभद्र pos=n,g=m,c=3,n=s
निपातितैः निपातय् pos=va,g=m,c=3,n=p,f=part