Original

चापैश्च विशिखैश्छिन्नैः शक्त्यृष्टिप्रासकम्पनैः ।विविधैरायुधैश्चान्यैः संवृता भूरशोभत ॥ २६ ॥

Segmented

चापैः च विशिखैः छिन्नैः शक्ति-ऋष्टि-प्रास-कम्पनैः विविधैः आयुधैः च अन्यैः संवृता भूः अशोभत

Analysis

Word Lemma Parse
चापैः चाप pos=n,g=m,c=3,n=p
pos=i
विशिखैः विशिख pos=n,g=m,c=3,n=p
छिन्नैः छिद् pos=va,g=m,c=3,n=p,f=part
शक्ति शक्ति pos=n,comp=y
ऋष्टि ऋष्टि pos=n,comp=y
प्रास प्रास pos=n,comp=y
कम्पनैः कम्पन pos=n,g=m,c=3,n=p
विविधैः विविध pos=a,g=n,c=3,n=p
आयुधैः आयुध pos=n,g=n,c=3,n=p
pos=i
अन्यैः अन्य pos=n,g=n,c=3,n=p
संवृता संवृ pos=va,g=f,c=1,n=s,f=part
भूः भू pos=n,g=f,c=1,n=s
अशोभत शुभ् pos=v,p=3,n=s,l=lan