Original

रथाश्वनरनागानामलंकारैश्च सुप्रभैः ।खड्गैश्च निशितैः पीतैर्निर्मुक्तैर्भुजगैरिव ॥ २५ ॥

Segmented

रथ-अश्व-नर-नागानाम् अलंकारैः च सु प्रभा खड्गैः च निशितैः पीतैः निर्मुक्तैः भुजगैः इव

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
नर नर pos=n,comp=y
नागानाम् नाग pos=n,g=m,c=6,n=p
अलंकारैः अलंकार pos=n,g=m,c=3,n=p
pos=i
सु सु pos=i
प्रभा प्रभा pos=n,g=m,c=3,n=p
खड्गैः खड्ग pos=n,g=m,c=3,n=p
pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
पीतैः पीत pos=a,g=m,c=3,n=p
निर्मुक्तैः निर्मुच् pos=va,g=m,c=3,n=p,f=part
भुजगैः भुजग pos=n,g=m,c=3,n=p
इव इव pos=i