Original

विचित्रैश्च परिस्तोमैः पताकाभिश्च संवृता ।चामरैश्च कुथाभिश्च प्रविद्धैश्चाम्बरोत्तमैः ॥ २४ ॥

Segmented

विचित्रैः च परिस्तोमैः पताकाभिः च संवृता चामरैः च कुथाभिः च प्रविद्धैः च अम्बर-उत्तमेभिः

Analysis

Word Lemma Parse
विचित्रैः विचित्र pos=a,g=m,c=3,n=p
pos=i
परिस्तोमैः परिस्तोम pos=n,g=m,c=3,n=p
पताकाभिः पताका pos=n,g=f,c=3,n=p
pos=i
संवृता संवृ pos=va,g=f,c=1,n=s,f=part
चामरैः चामर pos=n,g=n,c=3,n=p
pos=i
कुथाभिः कुथ pos=n,g=f,c=3,n=p
pos=i
प्रविद्धैः प्रव्यध् pos=va,g=n,c=3,n=p,f=part
pos=i
अम्बर अम्बर pos=n,comp=y
उत्तमेभिः उत्तम pos=a,g=n,c=3,n=p