Original

रुक्मपुङ्खैश्च संपूर्णा रुधिरौघपरिप्लुता ।उत्तमाङ्गैश्च वीराणां भ्राजमानैः सकुण्डलैः ॥ २३ ॥

Segmented

रुक्म-पुङ्खैः च सम्पूर्णा रुधिर-ओघ-परिप्लुता उत्तमाङ्गैः च वीराणाम् भ्राजमानैः स कुण्डलैः

Analysis

Word Lemma Parse
रुक्म रुक्म pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
pos=i
सम्पूर्णा सम्पृ pos=va,g=f,c=1,n=s,f=part
रुधिर रुधिर pos=n,comp=y
ओघ ओघ pos=n,comp=y
परिप्लुता परिप्लु pos=va,g=f,c=1,n=s,f=part
उत्तमाङ्गैः उत्तमाङ्ग pos=n,g=n,c=3,n=p
pos=i
वीराणाम् वीर pos=n,g=m,c=6,n=p
भ्राजमानैः भ्राज् pos=va,g=n,c=3,n=p,f=part
pos=i
कुण्डलैः कुण्डल pos=n,g=n,c=3,n=p