Original

तस्मिंस्तु निहते वीरे बह्वशोभत मेदिनी ।द्यौर्यथा पूर्णचन्द्रेण नक्षत्रगणमालिनी ॥ २२ ॥

Segmented

तस्मिन् तु निहते वीरे बहु अशोभत मेदिनी द्यौः यथा पूर्ण-चन्द्रेण नक्षत्र-गण-मालिन्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
तु तु pos=i
निहते निहन् pos=va,g=m,c=7,n=s,f=part
वीरे वीर pos=n,g=m,c=7,n=s
बहु बहु pos=a,g=n,c=2,n=s
अशोभत शुभ् pos=v,p=3,n=s,l=lan
मेदिनी मेदिनी pos=n,g=f,c=1,n=s
द्यौः दिव् pos=n,g=,c=1,n=s
यथा यथा pos=i
पूर्ण पूर्ण pos=a,comp=y
चन्द्रेण चन्द्र pos=n,g=m,c=3,n=s
नक्षत्र नक्षत्र pos=n,comp=y
गण गण pos=n,comp=y
मालिन् मालिन् pos=a,g=f,c=1,n=s