Original

द्रोणकर्णमुखैः षड्भिर्धार्तराष्ट्रैर्महारथैः ।एकोऽयं निहतः शेते नैष धर्मो मतो हि नः ॥ २१ ॥

Segmented

द्रोण-कर्ण-मुखैः षड्भिः धार्तराष्ट्रैः महा-रथैः एको ऽयम् निहतः शेते न एष धर्मो मतो हि नः

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,comp=y
कर्ण कर्ण pos=n,comp=y
मुखैः मुख pos=n,g=m,c=3,n=p
षड्भिः षष् pos=n,g=m,c=3,n=p
धार्तराष्ट्रैः धार्तराष्ट्र pos=a,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
एको एक pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
pos=i
एष एतद् pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
मतो मन् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p