Original

अभिक्रोशन्ति भूतानि अन्तरिक्षे विशां पते ।दृष्ट्वा निपतितं वीरं च्युतं चन्द्रमिवाम्बरात् ॥ २० ॥

Segmented

अभिक्रोशन्ति भूतानि अन्तरिक्षे विशाम् पते दृष्ट्वा निपतितम् वीरम् च्युतम् चन्द्रम् इव अम्बरात्

Analysis

Word Lemma Parse
अभिक्रोशन्ति अभिक्रुश् pos=v,p=3,n=p,l=lat
भूतानि भूत pos=n,g=n,c=1,n=p
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
दृष्ट्वा दृश् pos=vi
निपतितम् निपत् pos=va,g=m,c=2,n=s,f=part
वीरम् वीर pos=n,g=m,c=2,n=s
च्युतम् च्यु pos=va,g=m,c=2,n=s,f=part
चन्द्रम् चन्द्र pos=n,g=m,c=2,n=s
इव इव pos=i
अम्बरात् अम्बर pos=n,g=n,c=5,n=s