Original

मारुतोद्धूतकेशान्तमुद्यतारिवरायुधम् ।वपुः समीक्ष्य पृथ्वीशा दुःसमीक्ष्यं सुरैरपि ॥ २ ॥

Segmented

मारुत-उद्धूत-केशान्तम् उद्यत-अरि-वर-आयुधम् वपुः समीक्ष्य पृथ्वीशा दुःसमीक्ष्यम् सुरैः अपि

Analysis

Word Lemma Parse
मारुत मारुत pos=n,comp=y
उद्धूत उद्धू pos=va,comp=y,f=part
केशान्तम् केशान्त pos=n,g=m,c=2,n=s
उद्यत उद्यम् pos=va,comp=y,f=part
अरि अरि pos=n,comp=y
वर वर pos=a,comp=y
आयुधम् आयुध pos=n,g=m,c=2,n=s
वपुः वपुस् pos=n,g=n,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
पृथ्वीशा पृथ्वीश pos=n,g=m,c=1,n=p
दुःसमीक्ष्यम् दुःसमीक्ष्य pos=a,g=m,c=2,n=s
सुरैः सुर pos=n,g=m,c=3,n=p
अपि अपि pos=i