Original

आसीत्परमको हर्षस्तावकानां विशां पते ।इतरेषां तु वीराणां नेत्रेभ्यः प्रापतज्जलम् ॥ १९ ॥

Segmented

आसीत् परमको हर्षः तावकानाम् विशाम् पते इतरेषाम् तु वीराणाम् नेत्रेभ्यः प्रापतत् जलम्

Analysis

Word Lemma Parse
आसीत् अस् pos=v,p=3,n=s,l=lan
परमको परमक pos=a,g=m,c=1,n=s
हर्षः हर्ष pos=n,g=m,c=1,n=s
तावकानाम् तावक pos=a,g=m,c=6,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
इतरेषाम् इतर pos=n,g=m,c=6,n=p
तु तु pos=i
वीराणाम् वीर pos=n,g=m,c=6,n=p
नेत्रेभ्यः नेत्र pos=n,g=n,c=5,n=p
प्रापतत् प्रपत् pos=v,p=3,n=s,l=lan
जलम् जल pos=n,g=n,c=1,n=s