Original

तं भूमौ पतितं दृष्ट्वा तावकास्ते महारथाः ।मुदा परमया युक्ताश्चुक्रुशुः सिंहवन्मुहुः ॥ १८ ॥

Segmented

तम् भूमौ पतितम् दृष्ट्वा तावकाः ते महा-रथाः मुदा परमया युक्ताः चुक्रुशुः सिंह-वत् मुहुः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
तावकाः तावक pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
मुदा मुद् pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
चुक्रुशुः क्रुश् pos=v,p=3,n=p,l=lit
सिंह सिंह pos=n,comp=y
वत् वत् pos=i
मुहुः मुहुर् pos=i