Original

विमृद्य तरुशृङ्गाणि संनिवृत्तमिवानिलम् ।अस्तं गतमिवादित्यं तप्त्वा भारतवाहिनीम् ॥ १६ ॥

Segmented

विमृद्य तरु-शृङ्गाणि संनिवृत्तम् इव अनिलम् अस्तम् गतम् इव आदित्यम् तप्त्वा भारत-वाहिनीम्

Analysis

Word Lemma Parse
विमृद्य विमृद् pos=vi
तरु तरु pos=n,comp=y
शृङ्गाणि शृङ्ग pos=n,g=n,c=2,n=p
संनिवृत्तम् संनिवृत् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अनिलम् अनिल pos=n,g=m,c=2,n=s
अस्तम् अस्त pos=n,g=m,c=2,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
तप्त्वा तप् pos=vi
भारत भारत pos=n,comp=y
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s