Original

तं तथा पतितं शूरं तावकाः पर्यवारयन् ।दावं दग्ध्वा यथा शान्तं पावकं शिशिरात्यये ॥ १५ ॥

Segmented

तम् तथा पतितम् शूरम् तावकाः पर्यवारयन् दावम् दग्ध्वा यथा शान्तम् पावकम् शिशिरात्यये

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
शूरम् शूर pos=n,g=m,c=2,n=s
तावकाः तावक pos=a,g=m,c=1,n=p
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan
दावम् दाव pos=n,g=m,c=2,n=s
दग्ध्वा दह् pos=vi
यथा यथा pos=i
शान्तम् शम् pos=va,g=m,c=2,n=s,f=part
पावकम् पावक pos=n,g=m,c=2,n=s
शिशिरात्यये शिशिरात्यय pos=n,g=m,c=7,n=s