Original

क्षोभयित्वा चमूं सर्वां नलिनीमिव कुञ्जरः ।अशोभत हतो वीरो व्याधैर्वनगजो यथा ॥ १४ ॥

Segmented

क्षोभयित्वा चमूम् सर्वाम् नलिनीम् इव कुञ्जरः अशोभत हतो वीरो व्याधैः वन-गजः यथा

Analysis

Word Lemma Parse
क्षोभयित्वा क्षोभय् pos=vi
चमूम् चमू pos=n,g=f,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
नलिनीम् नलिनी pos=n,g=f,c=2,n=s
इव इव pos=i
कुञ्जरः कुञ्जर pos=n,g=m,c=1,n=s
अशोभत शुभ् pos=v,p=3,n=s,l=lan
हतो हन् pos=va,g=m,c=1,n=s,f=part
वीरो वीर pos=n,g=m,c=1,n=s
व्याधैः व्याध pos=n,g=m,c=3,n=p
वन वन pos=n,comp=y
गजः गज pos=n,g=m,c=1,n=s
यथा यथा pos=i