Original

गदावेगेन महता व्यायामेन च मोहितः ।विचेता न्यपतद्भूमौ सौभद्रः परवीरहा ।एवं विनिहतो राजन्नेको बहुभिराहवे ॥ १३ ॥

Segmented

गदा-वेगेन महता व्यायामेन च मोहितः विचेता न्यपतद् भूमौ सौभद्रः पर-वीर-हा एवम् विनिहतो राजन्न् एको बहुभिः आहवे

Analysis

Word Lemma Parse
गदा गदा pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
व्यायामेन व्यायाम pos=n,g=m,c=3,n=s
pos=i
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part
विचेता विचेतस् pos=a,g=m,c=1,n=s
न्यपतद् निपत् pos=v,p=3,n=s,l=lan
भूमौ भूमि pos=n,g=f,c=7,n=s
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
एवम् एवम् pos=i
विनिहतो विनिहन् pos=va,g=m,c=1,n=s,f=part
राजन्न् राजन् pos=n,g=m,c=8,n=s
एको एक pos=n,g=m,c=1,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
आहवे आहव pos=n,g=m,c=7,n=s