Original

तावन्योन्यं गदाग्राभ्यां संहत्य पतितौ क्षितौ ।इन्द्रध्वजाविवोत्सृष्टौ रणमध्ये परंतपौ ॥ ११ ॥

Segmented

तौ अन्योन्यम् गदा-अग्राभ्याम् संहत्य पतितौ क्षितौ इन्द्र-ध्वजौ इव उत्सृष्टौ रण-मध्ये परंतपौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
गदा गदा pos=n,comp=y
अग्राभ्याम् अग्र pos=n,g=n,c=3,n=d
संहत्य संहन् pos=vi
पतितौ पत् pos=va,g=m,c=1,n=d,f=part
क्षितौ क्षिति pos=n,g=f,c=7,n=s
इन्द्र इन्द्र pos=n,comp=y
ध्वजौ ध्वज pos=n,g=m,c=1,n=d
इव इव pos=i
उत्सृष्टौ उत्सृज् pos=va,g=m,c=1,n=d,f=part
रण रण pos=n,comp=y
मध्ये मध्ये pos=i
परंतपौ परंतप pos=a,g=m,c=1,n=d