Original

तावुद्यतगदौ वीरावन्योन्यवधकाङ्क्षिणौ ।भ्रातृव्यौ संप्रजह्राते पुरेव त्र्यम्बकान्तकौ ॥ १० ॥

Segmented

तौ उद्यत-गदौ वीरौ अन्योन्य-वध-काङ्क्षिनः भ्रातृव्यौ सम्प्रजह्राते पुरा इव त्र्यम्बक-अन्तकौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
उद्यत उद्यम् pos=va,comp=y,f=part
गदौ गदा pos=n,g=m,c=1,n=d
वीरौ वीर pos=n,g=m,c=1,n=d
अन्योन्य अन्योन्य pos=n,comp=y
वध वध pos=n,comp=y
काङ्क्षिनः काङ्क्षिन् pos=a,g=m,c=1,n=d
भ्रातृव्यौ भ्रातृव्य pos=n,g=m,c=1,n=d
सम्प्रजह्राते सम्प्रहृ pos=v,p=3,n=d,l=lit
पुरा पुरा pos=i
इव इव pos=i
त्र्यम्बक त्र्यम्बक pos=n,comp=y
अन्तकौ अन्तक pos=n,g=m,c=1,n=d