Original

संजय उवाच ।विष्णोः स्वसानन्दिकरः स विष्ण्वायुधभूषितः ।रराजातिरथः संख्ये जनार्दन इवापरः ॥ १ ॥

Segmented

संजय उवाच विष्णोः स्वसा-नन्दिकरः स विष्णु-आयुध-भूषितः रराज अतिरथः संख्ये जनार्दन इव अपरः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विष्णोः विष्णु pos=n,g=m,c=6,n=s
स्वसा स्वसा pos=n,comp=y
नन्दिकरः नन्दिकर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
विष्णु विष्णु pos=n,comp=y
आयुध आयुध pos=n,comp=y
भूषितः भूषय् pos=va,g=m,c=1,n=s,f=part
रराज राज् pos=v,p=3,n=s,l=lit
अतिरथः अतिरथ pos=n,g=m,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
जनार्दन जनार्दन pos=n,g=m,c=1,n=s
इव इव pos=i
अपरः अपर pos=n,g=m,c=1,n=s