Original

तस्य दौःशासनिर्विद्ध्वा चतुर्भिश्चतुरो हयान् ।सूतमेकेन विव्याध दशभिश्चार्जुनात्मजम् ॥ ९ ॥

Segmented

तस्य दौःशासनिः विद्ध्वा चतुर्भिः चतुरः हयान् सूतम् एकेन विव्याध दशभिः च अर्जुन-आत्मजम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
दौःशासनिः दौःशासनि pos=n,g=m,c=1,n=s
विद्ध्वा व्यध् pos=vi
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p
सूतम् सूत pos=n,g=m,c=2,n=s
एकेन एक pos=n,g=m,c=3,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
दशभिः दशन् pos=n,g=m,c=3,n=p
pos=i
अर्जुन अर्जुन pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s