Original

मार्तिकावतकं भोजं ततः कुञ्जरकेतनम् ।क्षुरप्रेण समुन्मथ्य ननाद विसृजञ्शरान् ॥ ८ ॥

Segmented

मार्त्तिकावतकम् भोजम् ततः कुञ्जर-केतनम् क्षुरप्रेण समुन्मथ्य ननाद विसृजञ् शरान्

Analysis

Word Lemma Parse
मार्त्तिकावतकम् मार्त्तिकावतक pos=a,g=m,c=2,n=s
भोजम् भोज pos=n,g=m,c=2,n=s
ततः ततस् pos=i
कुञ्जर कुञ्जर pos=n,comp=y
केतनम् केतन pos=n,g=m,c=2,n=s
क्षुरप्रेण क्षुरप्र pos=n,g=m,c=3,n=s
समुन्मथ्य समुन्मथ् pos=vi
ननाद नद् pos=v,p=3,n=s,l=lit
विसृजञ् विसृज् pos=va,g=m,c=1,n=s,f=part
शरान् शर pos=n,g=m,c=2,n=p