Original

मागधस्य पुनः पुत्रं हत्वा षड्भिरजिह्मगैः ।साश्वं ससूतं तरुणमश्वकेतुमपातयत् ॥ ७ ॥

Segmented

मागधस्य पुनः पुत्रम् हत्वा षड्भिः अजिह्मगैः स अश्वम् स सूतम् तरुणम् अश्व-केतुम् अपातयत्

Analysis

Word Lemma Parse
मागधस्य मागध pos=n,g=m,c=6,n=s
पुनः पुनर् pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
षड्भिः षष् pos=n,g=m,c=3,n=p
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p
pos=i
अश्वम् अश्व pos=n,g=m,c=2,n=s
pos=i
सूतम् सूत pos=n,g=m,c=2,n=s
तरुणम् तरुण pos=a,g=m,c=2,n=s
अश्व अश्व pos=n,comp=y
केतुम् केतु pos=n,g=m,c=2,n=s
अपातयत् पातय् pos=v,p=3,n=s,l=lan