Original

अथेतरान्महेष्वासान्दशभिर्दशभिः शरैः ।प्रत्यविध्यदसंभ्रान्तस्तदद्भुतमिवाभवत् ॥ ६ ॥

Segmented

अथ इतरान् महा-इष्वासान् दशभिः दशभिः शरैः प्रत्यविध्यद् असंभ्रान्तः तत् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
अथ अथ pos=i
इतरान् इतर pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
प्रत्यविध्यद् प्रतिव्यध् pos=v,p=3,n=s,l=lan
असंभ्रान्तः असम्भ्रान्त pos=a,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan