Original

अथ कर्णस्य सचिवान्षट्शूरांश्चित्रयोधिनः ।साश्वसूतध्वजरथान्सौभद्रो निजघान ह ॥ ५ ॥

Segmented

अथ कर्णस्य सचिवान् षट् शूरान् चित्र-योधिन् स अश्व-सूत-ध्वज-रथान् सौभद्रो निजघान ह

Analysis

Word Lemma Parse
अथ अथ pos=i
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
सचिवान् सचिव pos=n,g=m,c=2,n=p
षट् षष् pos=n,g=m,c=2,n=p
शूरान् शूर pos=n,g=m,c=2,n=p
चित्र चित्र pos=a,comp=y
योधिन् योधिन् pos=a,g=m,c=2,n=p
pos=i
अश्व अश्व pos=n,comp=y
सूत सूत pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
सौभद्रो सौभद्र pos=n,g=m,c=1,n=s
निजघान निहन् pos=v,p=3,n=s,l=lit
pos=i