Original

स्रुतरुधिरकृतैकरागवक्त्रो भ्रुकुटिपुटाकुटिलोऽतिसिंहनादः ।प्रभुरमितबलो रणेऽभिमन्युर्नृपवरमध्यगतो भृशं व्यराजत् ॥ ४० ॥

Segmented

स्रुत-रुधिर-कृत-एक-राग-वक्त्रः भ्रुकुटी-पुट-अकुटिलः अति सिंहनादः प्रभुः अमित-बलः रणे ऽभिमन्युः नृप-वर-मध्य-गतः भृशम् व्यराजत्

Analysis

Word Lemma Parse
स्रुत स्रु pos=va,comp=y,f=part
रुधिर रुधिर pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
एक एक pos=n,comp=y
राग राग pos=n,comp=y
वक्त्रः वक्त्र pos=n,g=m,c=1,n=s
भ्रुकुटी भ्रुकुटि pos=n,comp=y
पुट पुट pos=n,comp=y
अकुटिलः अकुटिल pos=a,g=m,c=1,n=s
अति अति pos=i
सिंहनादः सिंहनाद pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
अमित अमित pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
ऽभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
नृप नृप pos=n,comp=y
वर वर pos=a,comp=y
मध्य मध्य pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i
व्यराजत् विराज् pos=v,p=3,n=s,l=lan