Original

तावुभौ शरचित्राङ्गौ रुधिरेण समुक्षितौ ।बभूवतुर्महात्मानौ पुष्पिताविव किंशुकौ ॥ ४ ॥

Segmented

तौ उभौ शर-चित्र-अङ्गा रुधिरेण समुक्षितौ बभूवतुः महात्मानौ पुष्पितौ इव किंशुकौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
शर शर pos=n,comp=y
चित्र चित्र pos=a,comp=y
अङ्गा अङ्ग pos=n,g=m,c=1,n=d
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
समुक्षितौ समुक्ष् pos=va,g=m,c=1,n=d,f=part
बभूवतुः भू pos=v,p=3,n=d,l=lit
महात्मानौ महात्मन् pos=a,g=m,c=1,n=d
पुष्पितौ पुष्पित pos=a,g=m,c=1,n=d
इव इव pos=i
किंशुकौ किंशुक pos=n,g=m,c=1,n=d