Original

स चक्ररेणूज्ज्वलशोभिताङ्गो बभावतीवोन्नतचक्रपाणिः ।रणेऽभिमन्युः क्षणदासुभद्रः स वासुभद्रानुकृतिं प्रकुर्वन् ॥ ३९ ॥

Segmented

स चक्र-रेणु-उज्ज्वल-शोभय्-अङ्गः बभौ अतीव उन्नत-चक्र-पाणिः रणे ऽभिमन्युः क्षणदा-सु भद्रः स वासुभद्र-अनुकृतिम् प्रकुर्वन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चक्र चक्र pos=n,comp=y
रेणु रेणु pos=n,comp=y
उज्ज्वल उज्ज्वल pos=a,comp=y
शोभय् शोभय् pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
अतीव अतीव pos=i
उन्नत उन्नम् pos=va,comp=y,f=part
चक्र चक्र pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
ऽभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
क्षणदा क्षणदा pos=n,comp=y
सु सु pos=i
भद्रः भद्र pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वासुभद्र वासुभद्र pos=n,comp=y
अनुकृतिम् अनुकृति pos=n,g=f,c=2,n=s
प्रकुर्वन् प्रकृ pos=va,g=m,c=1,n=s,f=part