Original

व्यसिचर्मेषुपूर्णाङ्गः सोऽन्तरिक्षात्पुनः क्षितिम् ।आस्थितश्चक्रमुद्यम्य द्रोणं क्रुद्धोऽभ्यधावत ॥ ३८ ॥

Segmented

व्यसि-चर्मा इषु-पूर्ण-अङ्गः सो ऽन्तरिक्षात् पुनः क्षितिम् आस्थितः चक्रम् उद्यम्य द्रोणम् क्रुद्धो ऽभ्यधावत

Analysis

Word Lemma Parse
व्यसि व्यसि pos=a,comp=y
चर्मा चर्मन् pos=n,g=m,c=1,n=s
इषु इषु pos=n,comp=y
पूर्ण पृ pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽन्तरिक्षात् अन्तरिक्ष pos=n,g=n,c=5,n=s
पुनः पुनर् pos=i
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
चक्रम् चक्र pos=n,g=n,c=2,n=s
उद्यम्य उद्यम् pos=vi
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
ऽभ्यधावत अभिधाव् pos=v,p=3,n=s,l=lan