Original

मय्येव निपतत्येष सासिरित्यूर्ध्वदृष्टयः ।विव्यधुस्तं महेष्वासाः समरे छिद्रदर्शिनः ॥ ३६ ॥

Segmented

मयि एव निपतति एष स असिः इति ऊर्ध्व-दृष्टयः विव्यधुः तम् महा-इष्वासाः समरे छिद्र-दर्शिनः

Analysis

Word Lemma Parse
मयि मद् pos=n,g=,c=7,n=s
एव एव pos=i
निपतति निपत् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
pos=i
असिः असि pos=n,g=m,c=1,n=s
इति इति pos=i
ऊर्ध्व ऊर्ध्व pos=a,comp=y
दृष्टयः दृष्टि pos=n,g=m,c=1,n=p
विव्यधुः व्यध् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
समरे समर pos=n,g=n,c=7,n=s
छिद्र छिद्र pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p