Original

मार्गैः स कैशिकाद्यैश्च लाघवेन बलेन च ।आर्जुनिर्व्यचरद्व्योम्नि भृशं वै पक्षिराडिव ॥ ३५ ॥

Segmented

मार्गैः स कैशिक-आद्यैः च लाघवेन बलेन च आर्जुनिः व्यचरद् व्योम्नि भृशम् वै पक्षिराड् इव

Analysis

Word Lemma Parse
मार्गैः मार्ग pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
कैशिक कैशिक pos=a,comp=y
आद्यैः आद्य pos=a,g=m,c=3,n=p
pos=i
लाघवेन लाघव pos=n,g=n,c=3,n=s
बलेन बल pos=n,g=n,c=3,n=s
pos=i
आर्जुनिः आर्जुनि pos=n,g=m,c=1,n=s
व्यचरद् विचर् pos=v,p=3,n=s,l=lan
व्योम्नि व्योमन् pos=n,g=m,c=7,n=s
भृशम् भृशम् pos=i
वै वै pos=i
पक्षिराड् पक्षिराज् pos=n,g=m,c=1,n=s
इव इव pos=i