Original

त्वरमाणास्त्वराकाले विरथं षण्महारथाः ।शरवर्षैरकरुणा बालमेकमवाकिरन् ॥ ३३ ॥

Segmented

त्वरमाणाः त्वरा-काले विरथम् षण् महा-रथाः शर-वर्षैः अकरुणा बालम् एकम् अवाकिरन्

Analysis

Word Lemma Parse
त्वरमाणाः त्वर् pos=va,g=m,c=1,n=p,f=part
त्वरा त्वरा pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
विरथम् विरथ pos=a,g=m,c=2,n=s
षण् षष् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अकरुणा अकरुण pos=a,g=m,c=1,n=p
बालम् बाल pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
अवाकिरन् अवकृ pos=v,p=3,n=p,l=lan