Original

अश्वानस्यावधीद्भोजो गौतमः पार्ष्णिसारथी ।शेषास्तु छिन्नधन्वानं शरवर्षैरवाकिरन् ॥ ३२ ॥

Segmented

अश्वान् अस्य अवधीत् भोजो गौतमः पार्ष्णिसारथी शेषाः तु छिन्न-धन्वानम् शर-वर्षैः अवाकिरन्

Analysis

Word Lemma Parse
अश्वान् अश्व pos=n,g=m,c=2,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
अवधीत् वध् pos=v,p=3,n=s,l=lun
भोजो भोज pos=n,g=m,c=1,n=s
गौतमः गौतम pos=n,g=m,c=1,n=s
पार्ष्णिसारथी पार्ष्णिसारथि pos=n,g=m,c=2,n=d
शेषाः शेष pos=a,g=m,c=1,n=p
तु तु pos=i
छिन्न छिद् pos=va,comp=y,f=part
धन्वानम् धन्वन् pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अवाकिरन् अवकृ pos=v,p=3,n=p,l=lan