Original

तदाचार्यवचः श्रुत्वा कर्णो वैकर्तनस्त्वरन् ।अस्यतो लघुहस्तस्य पृषत्कैर्धनुराच्छिनत् ॥ ३१ ॥

Segmented

तद् आचार्य-वचः श्रुत्वा कर्णो वैकर्तनः त्वरमाणः अस्यतो लघु-हस्तस्य पृषत्कैः धनुः आच्छिनत्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
आचार्य आचार्य pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
कर्णो कर्ण pos=n,g=m,c=1,n=s
वैकर्तनः वैकर्तन pos=n,g=m,c=1,n=s
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
अस्यतो अस् pos=va,g=m,c=6,n=s,f=part
लघु लघु pos=a,comp=y
हस्तस्य हस्त pos=n,g=m,c=6,n=s
पृषत्कैः पृषत्क pos=n,g=m,c=3,n=p
धनुः धनुस् pos=n,g=n,c=2,n=s
आच्छिनत् आच्छिद् pos=v,p=3,n=s,l=lan