Original

सधनुष्को न शक्योऽयमपि जेतुं सुरासुरैः ।विरथं विधनुष्कं च कुरुष्वैनं यदीच्छसि ॥ ३० ॥

Segmented

स धनुष्कः न शक्यो ऽयम् अपि जेतुम् सुर-असुरैः विरथम् विधनुष्कम् च कुरुष्व एनम् यदि इच्छसि

Analysis

Word Lemma Parse
pos=i
धनुष्कः धनुष्क pos=n,g=m,c=1,n=s
pos=i
शक्यो शक्य pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अपि अपि pos=i
जेतुम् जि pos=vi
सुर सुर pos=n,comp=y
असुरैः असुर pos=n,g=m,c=3,n=p
विरथम् विरथ pos=a,g=m,c=2,n=s
विधनुष्कम् विधनुष्क pos=a,g=m,c=2,n=s
pos=i
कुरुष्व कृ pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
यदि यदि pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat